# Cc. Antya 13.30
> তবে স্বরূপ-গোসাঞি কহে প্রভুর চরণে । “জগদানন্দের ইচ্ছা বড় যাইতে বৃন্দাবনে ॥৩০॥
## Text
> tabe svarūpa-gosāñi kahe prabhura caraṇe
> "jagadānandera icchā baḍa yāite vṛndāvane
## Synonyms
*tabe*—thereafter; *svarūpa-gosāñi*—Svarūpa Dāmodara Gosvāmī; *kahe*—submits; *prabhura caraṇe*—at the lotus feet of Śrī Caitanya Mahāprabhu; *jagadānandera*—of Jagadānanda Paṇḍita; *icchā baḍa*—intense desire; *yāite vṛndāvane*—to go to Vṛndāvana.
## Translation
**Thereafter, Svarūpa Dāmodara Gosvāmī submitted this appeal at the lotus feet of Śrī Caitanya Mahāprabhu. "Jagadānanda Paṇḍita intensely desires to go to Vṛndāvana.**