# Cc. Antya 13.24 ## Text > jagadānanda kahe prabhura dhariyā caraṇa > "pūrva haite icchā mora yāite vṛndāvana ## Synonyms *jagadānanda*—Jagadānanda Paṇḍita; *kahe*—said; *prabhura*—of Śrī Caitanya Mahāprabhu; *dhariyā* *caraṇa*—grasping the lotus feet; *pūrva* *haite*—for a very long time; *icchā*—desire; *mora*—my; *yāite* *vṛndāvana*—to go to Vṛndāvana. ## Translation **Grasping the Lord's feet, Jagadānanda Paṇḍita then said, "For a long time I have desired to go to Vṛndāvana.**