# Cc. Antya 13.21 ## Text > pūrve jagadānandera icchā vṛndāvana yāite > prabhu ājñā nā dena tāṅre, nā pāre calite ## Synonyms *pūrve*—formerly; *jagadānandera*—of Jagadānanda Paṇḍita; *icchā*—desire; *vṛndāvana* *yāite*—to go to Vṛndāvana; *prabhu*—Śrī Caitanya Mahāprabhu; *ājñā*—permission; *nā* *dena*—did not give; *tāṅre*—to him; *nā* *pāre* *calite*—he could not go. ## Translation **Formerly, when Jagadānanda Paṇḍita had desired to go to Vṛndāvana, Śrī Caitanya Mahāprabhu had not given His permission, and therefore he could not go.**