# Cc. Antya 13.14 ## Text > prabhu kahena,—"khāṭa eka ānaha pāḍite > jagadānanda cāhe āmāya viṣaya bhuñjāite ## Synonyms *prabhu* *kahena*—Śrī Caitanya Mahāprabhu said; *khāṭa*—bedstead; *eka*—one; *ānaha*—bring; *pāḍite*—to lie down; *jagadānanda*—Jagadānanda Paṇḍita; *cāhe*—wants; *āmāya*—Me; *viṣaya* *bhuñjāite*—to cause to enjoy material happiness. ## Translation **Śrī Caitanya Mahāprabhu replied, "You should bring a bedstead here for Me to lie on. Jagadānanda wants Me to enjoy material happiness.**