# Cc. Antya 13.136-137 > জগদানন্দের কহিলুঁ বৃন্দাবনগমন । > তার মধ্যে দেবদাসীর গান-শ্রবণ ॥১৩৬॥ > মহাপ্রভুর রঘুনাথে কৃপা-প্রেম-ফল । > একপরিচ্ছেদে তিন কথা কহিলুঁ সকল ॥১৩৭॥ ## Text > jagadānandera kahiluṅ vṛndāvana-gamana > tāra madhye deva-dāsīra gāna-śravaṇa > > mahāprabhura raghunāthe kṛpā-prema-phala > eka-paricchede tina kathā kahiluṅ sakala ## Synonyms *jagadānandera*—of Jagadānanda Paṇḍita; *kahiluṅ*—I have described; *vṛndāvana-gamana*—going to Vṛndāvana; *tāra madhye*—within that; *deva-dāsīra*—of the female singer in the temple of Jagannātha; *gāna-śravaṇa*—hearing of the song; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *raghunāthe*—unto Raghunātha Bhaṭṭa; *kṛpā*—by mercy; *prema*—love; *phala*—result; *eka-paricchede*—in one chapter; *tina kathā*—three topics; *kahiluṅ*—I have described; *sakala*—all. ## Translation **In this chapter I have spoken about three topics: Jagadānanda Paṇḍita's visit to Vṛndāvana, Śrī Caitanya Mahāprabhu's listening to the song of the deva-dāsī at the temple of Jagannātha, and how Raghunātha Bhaṭṭa Gosvāmī achieved ecstatic love of Kṛṣṇa by the mercy of Śrī Caitanya Mahāprabhu.**