# Cc. Antya 13.125 > প্রভুর ঠাঞি আজ্ঞা লঞা গেলা বৃন্দাবনে । > আশ্রয় করিলা আসি’ রূপ-সনাতনে ॥১২৫॥ ## Text > prabhura ṭhāñi ājñā lañā gelā vṛndāvane > āśraya karilā āsi' rūpa-sanātane ## Synonyms *prabhura ṭhāñi*—from Śrī Caitanya Mahāprabhu; *ājñā lañā*—taking permission; *gelā vṛndāvane*—went to Vṛndāvana; *āśraya karilā*—took shelter; *āsi'*—coming; *rūpa-sanātane*—of Rūpa Gosvāmī and Sanātana Gosvāmī. ## Translation **Taking permission from Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa then departed for Vṛndāvana. When he arrived there, he put himself under the care of Rūpa and Sanātana Gosvāmīs.**