# Cc. Antya 13.125
> প্রভুর ঠাঞি আজ্ঞা লঞা গেলা বৃন্দাবনে ।
> আশ্রয় করিলা আসি’ রূপ-সনাতনে ॥১২৫॥
## Text
> prabhura ṭhāñi ājñā lañā gelā vṛndāvane
> āśraya karilā āsi' rūpa-sanātane
## Synonyms
*prabhura ṭhāñi*—from Śrī Caitanya Mahāprabhu; *ājñā lañā*—taking permission; *gelā vṛndāvane*—went to Vṛndāvana; *āśraya karilā*—took shelter; *āsi'*—coming; *rūpa-sanātane*—of Rūpa Gosvāmī and Sanātana Gosvāmī.
## Translation
**Taking permission from Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa then departed for Vṛndāvana. When he arrived there, he put himself under the care of Rūpa and Sanātana Gosvāmīs.**