# Cc. Antya 13.125
## Text
> prabhura ṭhāñi ājñā lañā gelā vṛndāvane
> āśraya karilā āsi' rūpa-sanātane
## Synonyms
*prabhura* *ṭhāñi*—from Śrī Caitanya Mahāprabhu; *ājñā* *lañā*—taking permission; *gelā* *vṛndāvane*—went to Vṛndāvana; *āśraya* *karilā*—took shelter; *āsi'*—coming; *rūpa*-*sanātane*—of Rūpa Gosvāmī and Sanātana Gosvāmī.
## Translation
**Taking permission from Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa then departed for Vṛndāvana. When he arrived there, he put himself under the care of Rūpa and Sanātana Gosvāmīs.**