# Cc. Antya 13.120
## Text
> "āmāra ājñāya, raghunātha, yāha vṛndāvane
> tāhāṅ yāñā raha rūpa-sanātana-sthāne
## Synonyms
*āmāra* *ājñāya*—upon My order; *raghunātha*—My dear Raghunātha; *yāha* *vṛndāvane*—go to Vṛndāvana; *tāhāṅ* *yāñā*—going there; *raha*—remain; *rūpa*-*sanātana*-*sthāne*—in the care of Rūpa Gosvāmī and Sanātana Gosvāmī.
## Translation
**"My dear Raghunātha, go to Vṛndāvana, following My instructions, and place yourself under the care of Rūpa and Sanātana Gosvāmīs.**