# Cc. Antya 13.118
> পিতা-মাতা কাশী পাইলে উদাসীন হঞা ।
> পুনঃ প্রভুর ঠাঞি আইলা গৃহাদি ছাড়িয়া ॥১১৮॥
## Text
> pitā-mātā kāśī pāile udāsīna hañā
> punaḥ prabhura ṭhāñi āilā gṛhādi chāḍiyā
## Synonyms
*pitā-mātā*—the father and mother; *kāśī pāile*—when they passed away at Kāśī (Vārāṇasī); *udāsīna hañā*—being indifferent; *punaḥ*—again; *prabhura ṭhāñi*—to Śrī Caitanya Mahāprabhu; *āilā*—returned; *gṛha-ādi chāḍiyā*—leaving all relationships with home.
## Translation
**Then his parents died at Kāśī [Vārāṇasī], and he became detached. He therefore returned to Śrī Caitanya Mahāprabhu, giving up all relationships with his home.**