# Cc. Antya 13.118 > পিতা-মাতা কাশী পাইলে উদাসীন হঞা । > পুনঃ প্রভুর ঠাঞি আইলা গৃহাদি ছাড়িয়া ॥১১৮॥ ## Text > pitā-mātā kāśī pāile udāsīna hañā > punaḥ prabhura ṭhāñi āilā gṛhādi chāḍiyā ## Synonyms *pitā-mātā*—the father and mother; *kāśī pāile*—when they passed away at Kāśī (Vārāṇasī); *udāsīna hañā*—being indifferent; *punaḥ*—again; *prabhura ṭhāñi*—to Śrī Caitanya Mahāprabhu; *āilā*—returned; *gṛha-ādi chāḍiyā*—leaving all relationships with home. ## Translation **Then his parents died at Kāśī [Vārāṇasī], and he became detached. He therefore returned to Śrī Caitanya Mahāprabhu, giving up all relationships with his home.**