# Cc. Antya 13.117 > চারিবৎসর ঘরে পিতা-মাতার সেবা কৈলা । > বৈষ্ণব-পণ্ডিত-ঠাঞি ভাগবত পড়িলা ॥১১৭॥ ## Text > cāri-vatsara ghare pitā-mātāra sevā kailā > vaiṣṇava-paṇḍita-ṭhāñi bhāgavata paḍilā ## Synonyms *cāri-vatsara*—for four years; *ghare*—at home; *pitā-mātāra*—of the father and mother; *sevā kailā*—rendered service; *vaiṣṇava-paṇḍita-ṭhāñi*—from a self-realized, advanced Vaiṣṇava; *bhāgavata paḍilā*—he studied *Śrīmad-Bhāgavatam.* ## Translation **In accordance with the instructions of Śrī Caitanya Mahāprabhu, he continuously rendered service to his mother and father for four years. He also regularly studied the Śrīmad-Bhāgavatam from a self-realized Vaiṣṇava.**