# Cc. Antya 13.116 ## Text > svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā > vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā ## Synonyms *svarūpa*-*ādi*—headed by Svarūpa Dāmodara Gosvāmī; *bhakta*-*ṭhāñi*—from the devotees; *ājñā* *māgiyā*—asking permission; *vārāṇasī* *āilā*—returned to Vārāṇasī; *bhaṭṭa*—Raghunātha Bhaṭṭa; *prabhura*—of Śrī Caitanya Mahāprabhu; *ājñā* *pāñā*—getting permission. ## Translation **After taking permission from Śrī Caitanya Mahāprabhu and all the devotees, headed by Svarūpa Dāmodara, Raghunātha Bhaṭṭa returned to Vārāṇasī.**