# Cc. Antya 13.116
> স্বরূপ-আদি ভক্ত-ঠাঞি আজ্ঞা মাগিয়া ।
> বারাণসী আইলা ভট্ট প্রভুর আজ্ঞা পাঞা ॥১১৬॥
## Text
> svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
> vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā
## Synonyms
*svarūpa-ādi*—headed by Svarūpa Dāmodara Gosvāmī; *bhakta-ṭhāñi*—from the devotees; *ājñā māgiyā*—asking permission; *vārāṇasī āilā*—returned to Vārāṇasī; *bhaṭṭa*—Raghunātha Bhaṭṭa; *prabhura*—of Śrī Caitanya Mahāprabhu; *ājñā pāñā*—getting permission.
## Translation
**After taking permission from Śrī Caitanya Mahāprabhu and all the devotees, headed by Svarūpa Dāmodara, Raghunātha Bhaṭṭa returned to Vārāṇasī.**