# Cc. Antya 13.109
> রামদাস যদি প্রথম প্রভুরে মিলিলা ।
> মহাপ্রভু অধিক তাঁরে কৃপা না করিলা ॥১০৯॥
## Text
> rāmadāsa yadi prathama prabhure mililā
> mahāprabhu adhika tāṅre kṛpā nā karilā
## Synonyms
*rāmadāsa*—the devotee Rāmadāsa Viśvāsa; *yadi*—when; *prathama*—for the first time; *prabhure mililā*—met Śrī Caitanya Mahāprabhu; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *adhika*—much; *tāṅre*—unto him; *kṛpā*—mercy; *nā karilā*—did not show.
## Translation
**When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.**