# Cc. Antya 13.109 ## Text > rāmadāsa yadi prathama prabhure mililā > mahāprabhu adhika tāṅre kṛpā nā karilā ## Synonyms *rāmadāsa*—the devotee Rāmadāsa Viśvāsa; *yadi*—when; *prathama*—for the first time; *prabhure* *mililā*—met Śrī Caitanya Mahāprabhu; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *adhika*—much; *tāṅre*—unto him; *kṛpā*—mercy; *nā* *karilā*—did not show. ## Translation **When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.**