# Cc. Antya 13.108 > পরম সন্তোষে প্রভু করেন ভোজন । > প্রভুর অবশিষ্ট-পাত্র ভট্টের ভক্ষণ ॥১০৮॥ ## Text > parama santoṣe prabhu karena bhojana > prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa ## Synonyms *parama santoṣe*—in great satisfaction; *prabhu*—Śrī Caitanya Mahāprabhu; *karena bhojana*—eats; *prabhura*—of Śrī Caitanya Mahāprabhu; *avaśiṣṭa-pātra*—the plate of remnants; *bhaṭṭera*—of Raghunātha Bhaṭṭa; *bhakṣaṇa*—the eatables. ## Translation **Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.**