# Cc. Antya 13.101
> দণ্ডপরণাম করি’ ভট্ট পড়িলা চরণে ।
> প্রভু ‘রঘুনাথ’ জানি কৈলা আলিঙ্গনে ॥১০১॥
## Text
> daṇḍa-paraṇāma kari' bhaṭṭa paḍilā caraṇe
> prabhu 'raghunātha' jāni kailā āliṅgane
## Synonyms
*daṇḍa-paraṇāma kari'*—offering obeisances by falling down on the ground; *bhaṭṭa*—Raghunātha Bhaṭṭa; *paḍilā caraṇe*—fell at the lotus feet; *prabhu*—Śrī Caitanya Mahāprabhu; *raghunātha*—Raghunātha Bhaṭṭa; *jāni*—knowing; *kailā āliṅgane*—embraced.
## Translation
**Raghunātha Bhaṭṭa fell straight as a rod at the lotus feet of Śrī Caitanya Mahāprabhu. Then the Lord embraced him, knowing well who he was.**