# Cc. Antya 13.100 > এইমতে রঘুনাথ আইলা নীলাচলে । > প্রভুর চরণে যাঞা মিলিলা কুতূহলে ॥১০০॥ ## Text > ei-mate raghunātha āilā nīlācale > prabhura caraṇe yāñā mililā kutūhale ## Synonyms *ei-mate*—in this way; *raghunātha*—Raghunātha Bhaṭṭa; *āilā*—came; *nīlācale*—to Jagannātha Purī; *prabhura caraṇe*—to the lotus feet of Śrī Caitanya Mahāprabhu; *yāñā*—going; *mililā*—met; *kutūhale*—in great delight. ## Translation **Traveling in this way, Raghunātha Bhaṭṭa soon arrived at Jagannātha Purī. There, with great delight, he met Śrī Caitanya Mahāprabhu and fell at His lotus feet.**