# Cc. Antya 12.89 > জগদানন্দে পাঞা মাতা আনন্দিত মনে । > তেঁহো প্রভুর কথা কহে, শুনে রাত্রি-দিনে ॥৮৯॥ ## Text > jagadānande pāñā mātā ānandita mane > teṅho prabhura kathā kahe, śune rātri-dine ## Synonyms *jagadānande*—Jagadānanda; *pāñā*—getting; *mātā*—Śacīmātā; *ānandita mane*—in great satisfaction; *teṅho*—he; *prabhura kathā*—the pastimes of Śrī Caitanya Mahāprabhu; *kahe*—speaks; *śune*—listens; *rātri-dine*—day and night. ## Translation **Jagadānanda's coming pleased mother Śacī very much. As he talked of Lord Caitanya Mahāprabhu, she listened day and night.**