# Cc. Antya 12.89
> জগদানন্দে পাঞা মাতা আনন্দিত মনে ।
> তেঁহো প্রভুর কথা কহে, শুনে রাত্রি-দিনে ॥৮৯॥
## Text
> jagadānande pāñā mātā ānandita mane
> teṅho prabhura kathā kahe, śune rātri-dine
## Synonyms
*jagadānande*—Jagadānanda; *pāñā*—getting; *mātā*—Śacīmātā; *ānandita mane*—in great satisfaction; *teṅho*—he; *prabhura kathā*—the pastimes of Śrī Caitanya Mahāprabhu; *kahe*—speaks; *śune*—listens; *rātri-dine*—day and night.
## Translation
**Jagadānanda's coming pleased mother Śacī very much. As he talked of Lord Caitanya Mahāprabhu, she listened day and night.**