# Cc. Antya 12.49
> প্রভু-আজ্ঞায় ধরিলা নাম — ‘পরমানন্দ-দাস’ ।
> ‘পুরীদাস’ করি’ প্রভু করেন উপহাস ॥৪৯॥
## Text
> prabhu-ājñāya dharilā nāma—'paramānanda-dāsa'
> 'purī-dāsa' kari' prabhu karena upahāsa
## Synonyms
*prabhu-ājñāya*—under the order of Śrī-Caitanya Mahāprabhu; *dharilā nāma*—held the name; *paramānanda-dāsa*—Paramānanda dāsa; *purī-dāsa*—Purī dāsa; *kari'*—as; *prabhu*—Śrī Caitanya Mahāprabhu; *karena upahāsa*—began to joke.
## Translation
**The child was named Paramānanda dāsa in accordance with the Lord's order, and the Lord jokingly called him Purī dāsa.**