# Cc. Antya 12.4 > অতঃপর মহাপ্রভুর বিষণ্ণ-অন্তর । > কৃষ্ণের বিয়োগ-দশা স্ফুরে নিরন্তর ॥৪॥ ## Text > ataḥpara mahāprabhura viṣaṇṇa-antara > kṛṣṇera viyoga-daśā sphure nirantara ## Synonyms *ataḥpara*—thereafter; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *viṣaṇṇa-antara*—morose mind; *kṛṣṇera*—of Kṛṣṇa; *viyoga-daśā*—feeling of separation; *sphure*—manifests; *nirantara*—continuously. ## Translation **The mind of Śrī Caitanya Mahāprabhu was always morose because of a continuously manifested feeling of separation from Kṛṣṇa.**