# Cc. Antya 12.152 ## Text > jagadānande-prabhute prema cale ei-mate > satyabhāmā-kṛṣṇe yaiche śuni bhāgavate ## Synonyms *jagadānande*-*prabhute*—between Jagadānanda Paṇḍita and the Lord; *prema*—affection; *cale*—goes on; *ei*-*mate*—in this way; *satyabhāmā*-*kṛṣṇe*—between Satyabhāmā and Kṛṣṇa; *yaiche*—as; *śuni*—we learn; *bhāgavate*—in the *Śrīmad-Bhāgavatam.* ## Translation **The affectionate loving exchanges between Jagadānanda Paṇḍita and Lord Śrī Caitanya Mahāprabhu continued in this manner, exactly like the exchanges between Satyabhāmā and Lord Kṛṣṇa related in Śrīmad-Bhāgavatam.**