# Cc. Antya 12.152
> জগদানন্দে-প্রভুতে প্রেম চলে এইমতে ।
> সত্যভামা-কৃষ্ণে যৈছে শুনি ভাগবতে ॥১৫২॥
## Text
> jagadānande-prabhute prema cale ei-mate
> satyabhāmā-kṛṣṇe yaiche śuni bhāgavate
## Synonyms
*jagadānande-prabhute*—between Jagadānanda Paṇḍita and the Lord; *prema*—affection; *cale*—goes on; *ei-mate*—in this way; *satyabhāmā-kṛṣṇe*—between Satyabhāmā and Kṛṣṇa; *yaiche*—as; *śuni*—we learn; *bhāgavate*—in the *Śrīmad-Bhāgavatam.*
## Translation
**The affectionate loving exchanges between Jagadānanda Paṇḍita and Lord Śrī Caitanya Mahāprabhu continued in this manner, exactly like the exchanges between Satyabhāmā and Lord Kṛṣṇa related in Śrīmad-Bhāgavatam.**