# Cc. Antya 12.152 > জগদানন্দে-প্রভুতে প্রেম চলে এইমতে । > সত্যভামা-কৃষ্ণে যৈছে শুনি ভাগবতে ॥১৫২॥ ## Text > jagadānande-prabhute prema cale ei-mate > satyabhāmā-kṛṣṇe yaiche śuni bhāgavate ## Synonyms *jagadānande-prabhute*—between Jagadānanda Paṇḍita and the Lord; *prema*—affection; *cale*—goes on; *ei-mate*—in this way; *satyabhāmā-kṛṣṇe*—between Satyabhāmā and Kṛṣṇa; *yaiche*—as; *śuni*—we learn; *bhāgavate*—in the *Śrīmad-Bhāgavatam.* ## Translation **The affectionate loving exchanges between Jagadānanda Paṇḍita and Lord Śrī Caitanya Mahāprabhu continued in this manner, exactly like the exchanges between Satyabhāmā and Lord Kṛṣṇa related in Śrīmad-Bhāgavatam.**