# Cc. Antya 12.149
> আপনে প্রভুর ‘শেষ’ করিলা ভোজন ।
> তবে গোবিন্দেরে প্রভু পাঠাইলা পুনঃ ॥১৪৯॥
## Text
> āpane prabhura 'śeṣa' karilā bhojana
> tabe govindere prabhu pāṭhāilā punaḥ
## Synonyms
*āpane*—personally; *prabhura*—of Śrī Caitanya Mahāprabhu; *śeṣa*—remnants of food; *karilā bhojana*—ate; *tabe*—at that time; *govindere*—Govinda; *prabhu*—Śrī Caitanya Mahāprabhu; *pāṭhāilā*—sent; *punaḥ*—again.
## Translation
**He also personally ate the remnants of food left by Śrī Caitanya Mahāprabhu. Then the Lord again sent Govinda.**