# Cc. Antya 12.149 > আপনে প্রভুর ‘শেষ’ করিলা ভোজন । > তবে গোবিন্দেরে প্রভু পাঠাইলা পুনঃ ॥১৪৯॥ ## Text > āpane prabhura 'śeṣa' karilā bhojana > tabe govindere prabhu pāṭhāilā punaḥ ## Synonyms *āpane*—personally; *prabhura*—of Śrī Caitanya Mahāprabhu; *śeṣa*—remnants of food; *karilā bhojana*—ate; *tabe*—at that time; *govindere*—Govinda; *prabhu*—Śrī Caitanya Mahāprabhu; *pāṭhāilā*—sent; *punaḥ*—again. ## Translation **He also personally ate the remnants of food left by Śrī Caitanya Mahāprabhu. Then the Lord again sent Govinda.**