# Cc. Antya 12.147
> তোমারে প্রভুর ‘শেষ’ রাখিমু ধরিয়া ।
> প্রভু নিদ্রা গেলে, তুমি খাইহ আসিয়া ।।” ১৪৭ ।। ॥১৪৭॥
## Text
> tomāre prabhura 'śeṣa' rākhimu dhariyā
> prabhu nidrā gele, tumi khāiha āsiyā"
## Synonyms
*tomāre*—for you; *prabhura*—of Śrī Caitanya Mahāprabhu; *śeṣa*—remnants of food; *rākhimu*—I shall keep; *dhariyā*—taking; *prabhu nidrā gele*—when Śrī Caitanya Mahāprabhu is asleep; *tumi*—you; *khāiha āsiyā*—come and eat.
## Translation
**"I shall keep some remnants of the Lord's food for you. When He is asleep, come and take your portion."**