# Cc. Antya 12.143 ## Text > rasuira kārya kairāche rāmāi, raghunātha > iṅhā sabāya dite cāhi kichu vyañjana-bhāta" ## Synonyms *rasuira*—of cooking; *kārya*—the work; *kairāche*—have done; *rāmāi*—Rāmāi; *raghunātha*—Raghunātha Bhaṭṭa; *iṅhā*—to them; *sabāya*—all; *dite* *cāhi*—I want to give; *kichu*—some; *vyañjana*-*bhāta*—rice and vegetables. ## Translation **"Rāmāi Paṇḍita and Raghunātha Bhaṭṭa did the cooking, and I want to give them some rice and vegetables."**