# Cc. Antya 12.128
> হস্ত তুলি’ রহেন প্রভু, না করেন ভোজন । তবে পণ্ডিত কহেন কিছু সপ্রেম বচন ॥১২৮॥
## Text
> hasta tuli' rahena prabhu, nā karena bhojana
> tabe paṇḍita kahena kichu saprema vacana
## Synonyms
*hasta tuli'*—raising His hands; *rahena prabhu*—Śrī Caitanya Mahāprabhu remained; *nā karena bhojana*—did not eat; *tabe*—at that time; *paṇḍita kahena*—Jagadānanda said; *kichu*—some; *sa-prema vacana*—words with great affection and love.
## Translation
**Śrī Caitanya Mahāprabhu kept His hands raised and would not accept the prasāda until Jagadānanda Paṇḍita, with great affection and love, spoke the following words.**