# Cc. Antya 12.115 ## Text > śuni prabhura vākya govinda mauna karilā > prātaḥ-kāle jagadānanda prabhu-sthāne āilā ## Synonyms *śuni*—hearing; *prabhura* *vākya*—the statement of Śrī Caitanya Mahāprabhu; *govinda*—Govinda; *mauna* *karilā*—remained silent; *prātaḥ*-*kāle*—in the morning; *jagadānanda*—Jagadānanda Paṇḍita; *prabhu*-*sthāne*—to Śrī Caitanya Mahāprabhu; *āilā*—came. ## Translation **Hearing these words of Śrī Caitanya Mahāprabhu, Govinda remained silent. The next morning, Jagadānanda went to see the Lord.**