# Cc. Antya 12.115
> শুনি প্রভুর বাক্য গোবিন্দ মৌন করিলা ।
> প্রাতঃকালে জগদানন্দ প্রভু-স্থানে আইলা ॥১১৫॥
## Text
> śuni prabhura vākya govinda mauna karilā
> prātaḥ-kāle jagadānanda prabhu-sthāne āilā
## Synonyms
*śuni*—hearing; *prabhura vākya*—the statement of Śrī Caitanya Mahāprabhu; *govinda*—Govinda; *mauna karilā*—remained silent; *prātaḥ-kāle*—in the morning; *jagadānanda*—Jagadānanda Paṇḍita; *prabhu-sthāne*—to Śrī Caitanya Mahāprabhu; *āilā*—came.
## Translation
**Hearing these words of Śrī Caitanya Mahāprabhu, Govinda remained silent. The next morning, Jagadānanda went to see the Lord.**