# Cc. Antya 12.103
> সুগন্ধি করিয়া তৈল গাগরী ভরিয়া ।
> নীলাচলে লঞা আইলা যতন করিয়া ॥১০৩॥
## Text
> sugandhi kariyā taila gāgarī bhariyā
> nīlācale lañā āilā yatana kariyā
## Synonyms
*sū-gandhi kariyā*—making aromatic; *taila*—oil; *gāgarī*—a big pot; *bhariyā*—filling; *nīlācale*—to Jagannātha Purī; *lañā*—taking; *āilā*—came; *yatana kariyā*—with great care.
## Translation
**They filled a large earthen pot with the aromatic oil, and with great care Jagadānanda Paṇḍita brought it to Nīlācala, Jagannātha Purī.**