# Cc. Antya 12.1
> শ্রূয়তাং শ্রূয়তাং নিত্যং গীয়তাং গীয়তাং মুদা ।
> চিন্ত্যতাং চিন্ত্যতাং ভক্তাশ্চৈতন্যচরিতামৃতম্ ॥১॥
## Text
> śrūyatāṁ śrūyatāṁ nityaṁ
> gīyatāṁ gīyatāṁ mudā
> cintyatāṁ cintyatāṁ bhaktāś
> caitanya-caritāmṛtam
## Synonyms
*śrūyatām*—let it be heard; *śrūyatām*—let it be heard; *nityam*—always; *gīyatām*—let it be chanted; *gīyatām*—let it be chanted; *mudā*—with great happiness; *cintyatām*—let it be meditated upon; *cintyatām*—let it be meditated upon; *bhaktāḥ*—O devotees; *caitanya-caritāmṛtam*—the transcendental life and characteristics of Śrī Caitanya Mahāprabhu.
## Translation
**O devotees, may the transcendental life and characteristics of Śrī Caitanya Mahāprabhu be always heard, chanted and meditated upon with great happiness.**