# Cc. Antya 12.1 > শ্রূয়তাং শ্রূয়তাং নিত্যং গীয়তাং গীয়তাং মুদা । > চিন্ত্যতাং চিন্ত্যতাং ভক্তাশ্চৈতন্যচরিতামৃতম্ ॥১॥ ## Text > śrūyatāṁ śrūyatāṁ nityaṁ > gīyatāṁ gīyatāṁ mudā > cintyatāṁ cintyatāṁ bhaktāś > caitanya-caritāmṛtam ## Synonyms *śrūyatām*—let it be heard; *śrūyatām*—let it be heard; *nityam*—always; *gīyatām*—let it be chanted; *gīyatām*—let it be chanted; *mudā*—with great happiness; *cintyatām*—let it be meditated upon; *cintyatām*—let it be meditated upon; *bhaktāḥ*—O devotees; *caitanya-caritāmṛtam*—the transcendental life and characteristics of Śrī Caitanya Mahāprabhu. ## Translation **O devotees, may the transcendental life and characteristics of Śrī Caitanya Mahāprabhu be always heard, chanted and meditated upon with great happiness.**