# Cc. Antya 11.86 ## Text > āpane kāśī-miśra āilā prasāda lañā > prabhure bhikṣā karāilā āgraha kariyā ## Synonyms *āpane*—personally; *kāśī*-*miśra*—Kāśī Miśra; *āilā*—came; *prasāda* *lañā*—taking *prasāda*; *prabhure*—to Śrī Caitanya Mahāprabhu; *bhikṣā* *karāilā*—delivered *prasāda* to eat; *āgraha* *kariyā*—with great attention. ## Translation **Therefore Kāśī Miśra personally went there and delivered prasāda to Śrī Caitanya Mahāprabhu with great attention and made Him eat.**