# Cc. Antya 11.82
> মহাপ্রভুর শ্রীহস্তে অল্প না আইসে ।
> একএক পাতে পঞ্চজনার ভক্ষ্য পরিবেশে ॥৮২॥
## Text
> mahāprabhura śrī-haste alpa nā āise
> eka eka pāte pañca-janāra bhakṣya pariveśe
## Synonyms
*mahāprabhura*—of Śrī Caitanya Mahāprabhu; *śrī-haste*—in the transcendental hands; *alpa*—a small quantity; *nā āise*—did not come; *eka eka pāte*—on each and every plate; *pañca-janāra*—of five men; *bhakṣya*—eatables; *pariveśe*—He administered.
## Translation
**Śrī Caitanya Mahāprabhu was not accustomed to taking prasāda in small quantities. He therefore put on each plate what at least five men could eat.**