# Cc. Antya 11.81 > সব বৈষ্ণবে প্রভু বসাইলা সারি সারি । > আপনে পরিবেশে প্রভু লঞা জনা চারি ॥৮১॥ ## Text > saba vaiṣṇave prabhu vasāilā sāri sāri > āpane pariveśe prabhu lañā janā cāri ## Synonyms *saba vaiṣṇave*—all the Vaiṣṇavas; *prabhu*—Śrī Caitanya Mahāprabhu; *vasāilā*—made to sit down; *sāri sāri*—in lines; *āpane*—personally; *pariveśe*—distributes; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā*—taking; *janā cāri*—four men. ## Translation **Śrī Caitanya Mahāprabhu made all the devotees sit in rows and personally began to distribute the prasāda, assisted by four other men.**