# Cc. Antya 11.81
## Text
> saba vaiṣṇave prabhu vasāilā sāri sāri
> āpane pariveśe prabhu lañā janā cāri
## Synonyms
*saba* *vaiṣṇave*—all the Vaiṣṇavas; *prabhu*—Śrī Caitanya Mahāprabhu; *vasāilā*—made to sit down; *sāri* *sāri*—in lines; *āpane*—personally; *pariveśe*—distributes; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā*—taking; *janā* *cāri*—four men.
## Translation
**Śrī Caitanya Mahāprabhu made all the devotees sit in rows and personally began to distribute the prasāda, assisted by four other men.**