# Cc. Antya 11.73 ## Text > siṁha-dvāre āsi' prabhu pasārira ṭhāṅi > āṅcala pātiyā prasāda māgilā tathāi ## Synonyms *siṁha*-*dvāre* *āsi'*—coming in front of the Siṁha-dvāra; *prabhu*—Śrī Caitanya Mahāprabhu; *pasārira* *ṭhāṅi*—from all the shopkeepers; *āṅcala* *pātiyā*—spreading His cloth; *prasāda*—Jagannātha's *prasāda*; *māgilā*—begged; *tathāi*—there. ## Translation **Approaching the Siṁha-dvāra gate, Śrī Caitanya Mahāprabhu spread His cloth and began to beg prasāda from all the shopkeepers there.**