# Cc. Antya 11.73
## Text
> siṁha-dvāre āsi' prabhu pasārira ṭhāṅi
> āṅcala pātiyā prasāda māgilā tathāi
## Synonyms
*siṁha*-*dvāre* *āsi'*—coming in front of the Siṁha-dvāra; *prabhu*—Śrī Caitanya Mahāprabhu; *pasārira* *ṭhāṅi*—from all the shopkeepers; *āṅcala* *pātiyā*—spreading His cloth; *prasāda*—Jagannātha's *prasāda*; *māgilā*—begged; *tathāi*—there.
## Translation
**Approaching the Siṁha-dvāra gate, Śrī Caitanya Mahāprabhu spread His cloth and began to beg prasāda from all the shopkeepers there.**