# Cc. Antya 11.63 > আগে মহাপ্রভু চলেন নৃত্য করিতে করিতে । > পাছে নৃত্য করে বক্রেশ্বর ভক্তগণ-সাথে ॥৬৩॥ ## Text > āge mahāprabhu calena nṛtya karite karite > pāche nṛtya kare vakreśvara bhakta-gaṇa-sāthe ## Synonyms *āge*—in front; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *calena*—goes; *nṛtya*—dancing; *karite karite*—performing; *pāche*—behind; *nṛtya kare*—dances; *vakreśvara*—Vakreśvara; *bhakta-gaṇa-sāthe*—with other devotees. ## Translation **Śrī Caitanya Mahāprabhu danced in front of the procession, and Vakreśvara Paṇḍita, along with the other devotees, chanted and danced behind Him.**