# Cc. Antya 11.63
> আগে মহাপ্রভু চলেন নৃত্য করিতে করিতে ।
> পাছে নৃত্য করে বক্রেশ্বর ভক্তগণ-সাথে ॥৬৩॥
## Text
> āge mahāprabhu calena nṛtya karite karite
> pāche nṛtya kare vakreśvara bhakta-gaṇa-sāthe
## Synonyms
*āge*—in front; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *calena*—goes; *nṛtya*—dancing; *karite karite*—performing; *pāche*—behind; *nṛtya kare*—dances; *vakreśvara*—Vakreśvara; *bhakta-gaṇa-sāthe*—with other devotees.
## Translation
**Śrī Caitanya Mahāprabhu danced in front of the procession, and Vakreśvara Paṇḍita, along with the other devotees, chanted and danced behind Him.**