# Cc. Antya 11.61 > এইমতে নৃত্য প্রভু কৈলা কতক্ষণ । > স্বরূপ-গোসাঞি প্রভুরে করাইল সাবধান ॥৬১॥ ## Text > ei-mate nṛtya prabhu kailā kata-kṣaṇa > svarūpa-gosāñi prabhure karāila sāvadhāna ## Synonyms *ei-mate*—in this way; *nṛtya*—dancing; *prabhu*—Śrī Caitanya Mahāprabhu; *kailā*—performed; *kata-kṣaṇa*—for some time; *svarūpa-gosāñi*—Svarūpa Dāmodara Gosvāmī; *prabhure*—unto Śrī Caitanya Mahāprabhu; *karāila*—caused to do; *sāvadhāna*—care of other rituals. ## Translation **Śrī Caitanya Mahāprabhu danced for some time, and then Svarūpa Dāmodara Gosvāmī informed Him of other rituals for the body of Ṭhākura Haridāsa.**