# Cc. Antya 11.61
## Text
> ei-mate nṛtya prabhu kailā kata-kṣaṇa
> svarūpa-gosāñi prabhure karāila sāvadhāna
## Synonyms
*ei*-*mate*—in this way; *nṛtya*—dancing; *prabhu*—Śrī Caitanya Mahāprabhu; *kailā*—performed; *kata*-*kṣaṇa*—for some time; *svarūpa*-*gosāñi*—Svarūpa Dāmodara Gosvāmī; *prabhure*—unto Śrī Caitanya Mahāprabhu; *karāila*—caused to do; *sāvadhāna*—care of other rituals.
## Translation
**Śrī Caitanya Mahāprabhu danced for some time, and then Svarūpa Dāmodara Gosvāmī informed Him of other rituals for the body of Ṭhākura Haridāsa.**