# Cc. Antya 11.50 ## Text > rāmānanda, sārvabhauma, sabāra agrete > haridāsera guṇa prabhu lāgilā kahite ## Synonyms *rāmānanda*—Rāmānanda Rāya; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *sabāra*—of all; *agrete*—in front; *haridāsera*—of Haridāsa Ṭhākura; *guṇa*—attributes; *prabhu*—Śrī Caitanya Mahāprabhu; *lāgilā* *kahite*—began to describe. ## Translation **In front of all the great devotees like Rāmānanda Rāya and Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu began to describe the holy attributes of Haridāsa Ṭhākura.**