# Cc. Antya 11.48 > অঙ্গনে আরম্ভিলা প্রভু মহাসঙ্কীর্তন । > বক্রেশ্বর-পণ্ডিত তাহাঁ করেন নর্তন ॥৪৮॥ ## Text > aṅgane ārambhilā prabhu mahā-saṅkīrtana > vakreśvara-paṇḍita tāhāṅ karena nartana ## Synonyms *aṅgane*—in the courtyard; *ārambhilā*—began; *prabhu*—Śrī Caitanya Mahāprabhu; *mahā-saṅkīrtana*—great congregational chanting; *vakreśvara-paṇḍita*—Vakreśvara Paṇḍita; *tāhāṅ*—there; *karena nartana*—danced. ## Translation **Upon hearing this, Śrī Caitanya Mahāprabhu immediately began great congregational chanting in the courtyard. Vakreśvara Paṇḍita was the chief dancer.**