# Cc. Antya 11.2 > জয় জয় শ্রীচৈতন্য জয় দয়াময় । > জয়াদ্বৈতপ্রিয় নিত্যানন্দপ্রিয় জয় ॥২॥ ## Text > jaya jaya śrī-caitanya jaya dayāmaya > jayādvaita-priya nityānanda-priya jaya ## Synonyms *jaya jaya*—all glories; *śrī-caitanya*—to Lord Śrī Caitanya Mahāprabhu; *jaya*—all glories; *dayā-maya*—to the most merciful; *jaya*—all glories; *advaita-priya*—to the dear master of Advaita Ācārya; *nityānanda-priya*—to Śrī Caitanya Mahāprabhu, who is very dear to Lord Nityānanda; *jaya*—all glories. ## Translation **All glories to Lord Śrī Caitanya Mahāprabhu, who is very merciful and who is very dear to Advaita Ācārya and Lord Nityānanda.**