# Cc. Antya 11.1
> নমামি হরিদাসং তং চৈতন্যং তঞ্চ তৎপ্রভুম্ ।
> সংস্থিতামপি যন্মূর্তিং স্বাঙ্কে কৃত্বা ননর্ত যঃ ॥১॥
## Text
> namāmi haridāsaṁ taṁ
> caitanyaṁ taṁ ca tat-prabhum
> saṁsthitām api yan-mūrtiṁ
> svāṅke kṛtvā nanarta yaḥ
## Synonyms
*namāmi*—I offer my respectful obeisances; *haridāsam*—unto Haridāsa Ṭhākura; *tam*—him; *caitanyam*—unto Lord Caitanya; *tam*—Him; *ca*—also; *tat-prabhum*—his master; *saṁsthitām*—dead; *api*—certainly; *yat*—whose; *mūrtim*—bodily form; *sva-aṅke*—on His lap; *kṛtvā*—keeping; *nanarta*—danced; *yaḥ*—He who.
## Translation
**Let me offer my respectful obeisances unto Haridāsa Ṭhākura and his master, Śrī Caitanya Mahāprabhu, who danced with the body of Haridāsa Ṭhākura on His lap.**