# Cc. Antya 11.1 > নমামি হরিদাসং তং চৈতন্যং তঞ্চ তৎপ্রভুম্ । > সংস্থিতামপি যন্মূর্তিং স্বাঙ্কে কৃত্বা ননর্ত যঃ ॥১॥ ## Text > namāmi haridāsaṁ taṁ > caitanyaṁ taṁ ca tat-prabhum > saṁsthitām api yan-mūrtiṁ > svāṅke kṛtvā nanarta yaḥ ## Synonyms *namāmi*—I offer my respectful obeisances; *haridāsam*—unto Haridāsa Ṭhākura; *tam*—him; *caitanyam*—unto Lord Caitanya; *tam*—Him; *ca*—also; *tat-prabhum*—his master; *saṁsthitām*—dead; *api*—certainly; *yat*—whose; *mūrtim*—bodily form; *sva-aṅke*—on His lap; *kṛtvā*—keeping; *nanarta*—danced; *yaḥ*—He who. ## Translation **Let me offer my respectful obeisances unto Haridāsa Ṭhākura and his master, Śrī Caitanya Mahāprabhu, who danced with the body of Haridāsa Ṭhākura on His lap.**