# Cc. Antya 10.81 > সব লঞা প্রভু কৈলা প্রসাদ ভোজন । > সবারে বিদায় দিলা করিতে শয়ন ॥৮১॥ ## Text > saba lañā prabhu kailā prasāda bhojana > sabāre vidāya dilā karite śayana ## Synonyms *saba lañā*—with all of them; *prabhu*—Śrī Caitanya Mahāprabhu; *kailā*—performed; *prasāda bhojana*—taking *prasāda*; *sabāre*—to everyone; *vidāya dilā*—bade farewell; *karite śayana*—to take rest. ## Translation **Then Śrī Caitanya Mahāprabhu took prasāda with all of them and then asked them to return to their dwellings and take rest.**