# Cc. Antya 10.81
> সব লঞা প্রভু কৈলা প্রসাদ ভোজন ।
> সবারে বিদায় দিলা করিতে শয়ন ॥৮১॥
## Text
> saba lañā prabhu kailā prasāda bhojana
> sabāre vidāya dilā karite śayana
## Synonyms
*saba lañā*—with all of them; *prabhu*—Śrī Caitanya Mahāprabhu; *kailā*—performed; *prasāda bhojana*—taking *prasāda*; *sabāre*—to everyone; *vidāya dilā*—bade farewell; *karite śayana*—to take rest.
## Translation
**Then Śrī Caitanya Mahāprabhu took prasāda with all of them and then asked them to return to their dwellings and take rest.**