# Cc. Antya 10.3
> বর্ষান্তরে সব ভক্ত প্রভুরে দেখিতে ।
> পরম-আনন্দে সবে নীলাচল যাইতে ॥৩॥
## Text
> varṣāntare saba bhakta prabhure dekhite
> parama-ānande sabe nīlācala yāite
## Synonyms
*varṣa-antare*—at the next year; *saba bhakta*—all the devotees; *prabhure dekhite*—to see Śrī Caitanya Mahāprabhu; *parama-ānande*—in great happiness; *sabe*—all of them; *nīlācala yāite*—to go to Jagannātha Purī, Nīlācala.
## Translation
**The next year, all the devotees were very pleased to go to Jagannātha Purī [Nīlācala] to see Śrī Caitanya Mahāprabhu.**