# Cc. Antya 10.159 > তার মধ্যে রাঘবের ঝালি-বিবরণ । > তার মধ্যে পরিমুণ্ডা-নৃত্য-কথন ॥১৫৯॥ ## Text > tāra madhye rāghavera jhāli-vivaraṇa > tāra madhye pari-muṇḍā-nṛtya-kathana ## Synonyms *tāra madhye*—in the midst of that; *rāghavera*—of Rāghava Paṇḍita; *jhāli-vivaraṇa*—description of the bags of food; *tāra madhye*—along with that; *pari-muṇḍā-nṛtya-kathana*—the description of dancing in the temple of Jagannātha. ## Translation **In the midst of that narration are descriptions of Rāghava Paṇḍita's bags of food and the dancing in the temple of Jagannātha.**