# Cc. Antya 10.159
> তার মধ্যে রাঘবের ঝালি-বিবরণ ।
> তার মধ্যে পরিমুণ্ডা-নৃত্য-কথন ॥১৫৯॥
## Text
> tāra madhye rāghavera jhāli-vivaraṇa
> tāra madhye pari-muṇḍā-nṛtya-kathana
## Synonyms
*tāra madhye*—in the midst of that; *rāghavera*—of Rāghava Paṇḍita; *jhāli-vivaraṇa*—description of the bags of food; *tāra madhye*—along with that; *pari-muṇḍā-nṛtya-kathana*—the description of dancing in the temple of Jagannātha.
## Translation
**In the midst of that narration are descriptions of Rāghava Paṇḍita's bags of food and the dancing in the temple of Jagannātha.**