# Cc. Antya 10.158
## Text
> ei ta' kahiluṅ prabhura bhikṣā-nimantraṇa
> bhakta-datta vastu yaiche kailā āsvādana
## Synonyms
*ei* *ta'*—thus; *kahiluṅ*—I have described; *prabhura*—of Śrī Caitanya Mahāprabhu; *bhikṣā*-*nimantraṇa*—the invitation to dine; *bhakta*-*datta*—offered by the devotees; *vastu*—things; *yaiche*—as; *kailā* *āsvādana*—He tasted.
## Translation
**Thus I have described how Śrī Caitanya Mahāprabhu accepted invitations and how He accepted and tasted the prasāda offered by His devotees.**