# Cc. Antya 10.154-155
> গোপীনাথাচার্য, জগদানন্দ, কাশীশ্বর ।
> ভগবান্, রামভদ্রাচার্য, শঙ্কর, বক্রেশ্বর ॥১৫৪॥
> মধ্যে মধ্যে ঘর-ভাতে করে নিমন্ত্রণ ।
> অন্যের নিমন্ত্রণে প্রসাদে কৌড়ি দুইপণ ॥১৫৫॥
## Text
> gopīnāthācārya, jagadānanda, kāśīśvara
> bhagavān, rāmabhadrācārya, śaṅkara, vakreśvara
>
> madhye madhye ghara-bhāte kare nimantraṇa
> anyera nimantraṇe prasāde kauḍi dui-paṇa
## Synonyms
*gopīnātha-ācārya*—Gopīnātha Ācārya; *jagadānanda*—Jagadānanda Paṇḍita; *kāśīśvara*—Kāśīśvara; *bhagavān*—Bhagavān; *rāmabhadra-ācārya*—Rāmabhadrācārya; *śaṅkara*—Śaṅkara; *vakreśvara*—Vakreśvara; *madhye madhye*—at intervals; *ghara-bhāte*—with rice at home; *kare nimantraṇa*—invite; *anyera nimantraṇa*—for others' invitations; *prasāde*—*prasāda*; *kauḍi dui-paṇa*—two *panas* of *conchshells* (160 conchshells).
## Translation
**Gopīnātha Ācārya, Jagadānanda, Kāśīśvara, Bhagavān, Rāmabhadrācārya, Śaṅkara and Vakreśvara, who were all brāhmaṇas, extended invitations to Śrī Caitanya Mahāprabhu and offered Him food cooked at home, whereas other devotees would pay two paṇas of small conchshells to purchase Jagannātha's prasāda and then invite the Lord.**