# Cc. Antya 10.150
> প্রভু কহে, — “এ বালক আমার মত জানে ।
> সন্তুষ্ট হইলাঙ আমি ইহার নিমন্ত্রণে ।।” ১৫০ ।। ॥১৫০॥
## Text
> prabhu kahe,—"ei bālaka āmāra mata jāne
> santuṣṭa ha-ilāṅ āmi ihāra nimantraṇe"
## Synonyms
*prabhu kahe*—Śrī Caitanya Mahāprabhu said; *ei bālaka*—this boy; *āmāra mata*—My mind; *jāne*—can understand; *santuṣṭa ha-ilāṅ*—am very satisfied; *āmi*—I; *ihāra nimantraṇe*—by his invitation.
## Translation
**Śrī Caitanya Mahāprabhu said, "This boy knows My mind. Therefore I am very satisfied to keep his invitation."**