# Cc. Antya 10.146
## Text
> jagannāthera bahu-mūlya prasāda ānāilā
> bhakta-gaṇe lañā prabhu bhojane vasilā
## Synonyms
*jagannāthera*—of Lord Jagannātha; *bahu*-*mūlya*—very costly; *prasāda*—remnants of food; *ānāilā*—brought; *bhakta*-*gaṇe*—the devotees; *lañā*—taking along; *prabhu*—Śrī Caitanya Mahāprabhu; *bhojane* *vasilā*—sat down to accept *prasāda.*
## Translation
**Śivānanda Sena had bought very costly remnants of Lord Jagannātha's food. He brought it in and offered it to Śrī Caitanya Mahāprabhu, who sat down to accept the prasāda with His associates.**