# Cc. Antya 1.93 > চাতুর্মাস্য রহি’ গৌড়ে বৈষ্ণব চলিলা । > রূপ-গোসাঞি মহাপ্রভুর চরণে রহিলা ॥৯৩॥ ## Text > cāturmāsya rahi' gauḍe vaiṣṇava calilā > rūpa-gosāñi mahāprabhura caraṇe rahilā ## Synonyms *cāturmāsya rahi'*—remaining four months for Cāturmāsya; *gauḍe*—to Bengal; *vaiṣṇava*—all the devotees; *calilā*—returned; *rūpa-gosāñi*—Śrīla Rūpa Gosvāmī; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *caraṇe*—at the shelter of His lotus feet; *rahilā*—remained. ## Translation **After the four months of Cāturmāsya [Śrāvaṇa, Bhādra, Āśvina and Kārttika], all the Vaiṣṇavas of Bengal returned to their homes, but Śrīla Rūpa Gosvāmī remained in Jagannātha Purī under the shelter of the lotus feet of Śrī Caitanya Mahāprabhu.**