# Cc. Antya 1.77
> রূপ-গোসাঞি প্রভুর জানিয়া অভিপ্রায় ।
> সেই অর্থে শ্লোক কৈলা প্রভুরে যে ভায় ॥৭৭॥
## Text
> rūpa-gosāñi prabhura jāniyā abhiprāya
> sei arthe śloka kailā prabhure ye bhāya
## Synonyms
*rūpa-gosāñi*—Śrīla Rūpa Gosvāmī; *prabhura*—of Śrī Caitanya Mahāprabhu; *jāniyā*—knowing; *abhiprāya*—the intention; *sei arthe*—in that meaning; *śloka*—a verse; *kailā*—composed; *prabhure*—to Śrī Caitanya Mahāprabhu; *ye*—which; *bhāya*—appealed.
## Translation
**Rūpa Gosvāmī, however, could understand the intention of the Lord, and thus he composed another verse that appealed to Śrī Caitanya Mahāprabhu.**