# Cc. Antya 1.72
> রথযাত্রায় জগন্নাথ দর্শন করিলা ।
> রথ-অগ্রে প্রভুর নৃত্য-কীর্তন দেখিলা ॥৭২॥
## Text
> ratha-yātrāya jagannātha darśana karilā
> ratha-agre prabhura nṛtya-kīrtana dekhilā
## Synonyms
*ratha-yātrāya*—during the function of Ratha-yātrā; *jagannātha*—Lord Jagannātha; *darśana karilā*—he saw; *ratha-agre*—the front of the *ratha,* or chariot; *prabhura*—of Śrī Caitanya Mahāprabhu; *nṛtya*—dancing; *kīrtana*—chanting; *dekhilā*—he saw.
## Translation
**During the Ratha-yātrā ceremony Rūpa Gosvāmī saw Lord Jagannātha. He also saw Lord Caitanya Mahāprabhu dancing and chanting in front of the ratha.**