# Cc. Antya 1.67 ## Text > kṛṣṇo 'nyo yadu-sambhūto > yaḥ pūrṇaḥ so 'sty ataḥ paraḥ > vṛndāvanaṁ parityajya > sa kvacin naiva gacchati ## Synonyms *kṛṣṇaḥ*—Lord Kṛṣṇa; *anyaḥ*—another Lord Vāsudeva; *yadu*-*sambhūtaḥ*—born in the Yadu dynasty; *yaḥ*—who; *pūrṇaḥ*—the full Supreme Personality of Godhead, Kṛṣṇa; *saḥ*—He; *asti*—is; *ataḥ*—than Him (Vāsudeva); *paraḥ*—different; *vṛndāvanam*—he place Vṛndāvana; *parityajya*—giving up; *saḥ*—He; *kvacit*—at any time; *na* *eva* *gacchati*—does not go. ## Translation **“ 'The Kṛṣṇa known as Yadukumāra is Vāsudeva Kṛṣṇa. He is different from the Kṛṣṇa who is the son of Nanda Mahārāja. Yadukumāra Kṛṣṇa manifests His pastimes in the cities of Mathurā and Dvārakā, but Kṛṣṇa the son of Nanda Mahārāja never at any time leaves Vṛndāvana.' "** ## Purport This verse is included in the *Laghu-bhāgavatāmṛta* (1.5.461), by Śrīla Rūpa Gosvāmī.