# Cc. Antya 1.65
> আর দিন প্রভু রূপে মিলিয়া বসিলা । সর্বজ্ঞ-শিরোমণি প্রভু কহিতে লাগিলা ॥৬৫॥
## Text
> āra dina prabhu rūpe miliyā vasilā
> sarvajña-śiromaṇi prabhu kahite lāgilā
## Synonyms
*āra dina*—the next day; *prabhu*—Śrī Caitanya Mahāprabhu; *rūpe*—with Śrīla Rūpa Gosvāmī; *miliyā*—meeting; *vasilā*—sat down; *sarva-jña-śiromaṇi*—Śrī Caitanya Mahāprabhu, the best of the omniscient; *prabhu*—Śrī Caitanya Mahāprabhu; *kahite lāgilā*—began to speak.
## Translation
**On the next day, when Śrī Caitanya Mahāprabhu went to see Śrīla Rūpa Gosvāmī, the omniscient Lord spoke as follows.**