# Cc. Antya 1.61
> এইমত প্রতিদিন প্রভুর ব্যবহার ।
> প্রভুকৃপা পাঞা রূপের আনন্দ অপার ॥৬১॥
## Text
> ei-mata pratidina prabhura vyavahāra
> prabhu-kṛpā pāñā rūpera ānanda apāra
## Synonyms
*ei-mata*—in this way; *pratidina*—daily; *prabhura vyavahāra*—the dealings of Śrī Caitanya Mahāprabhu; *prabhu-kṛpā*—the mercy of Lord Caitanya; *pāñā*—getting; *rūpera*—of Śrīla Rūpa Gosvāmī; *ānanda apāra*—unlimited happiness.
## Translation
**In this way Lord Caitanya Mahāprabhu's dealings with them continued every day. Thus receiving the transcendental favor of the Lord, Śrīla Rūpa Gosvāmī felt unlimited pleasure.**