# Cc. Antya 1.60
## Text
> iṣṭa-goṣṭhī duṅhā sane kari' kata-kṣaṇa
> madhyāhna karite prabhu karilā gamana
## Synonyms
*iṣṭa*-*goṣṭhī*—conversation; *duṅhā* *sane*—with both Rūpa Gosvāmī and Haridāsa; *kari'*—doing; *kata*-*kṣaṇa*—for some time; *madhya*-*ahna* *karite*—to execute daily noontime duties; *prabhu*—Śrī Caitanya Mahāprabhu; *karilā* *gamana*—left that place.
## Translation
**He would talk for some time with them both and then leave to perform His noontime duties.**