# Cc. Antya 1.60 > ইষ্টগোষ্ঠী দুঁহা সনে করি’ কতক্ষণ । > মধ্যাহ্ন করিতে প্রভু করিলা গমন ॥৬০॥ ## Text > iṣṭa-goṣṭhī duṅhā sane kari' kata-kṣaṇa > madhyāhna karite prabhu karilā gamana ## Synonyms *iṣṭa-goṣṭhī*—conversation; *duṅhā sane*—with both Rūpa Gosvāmī and Haridāsa; *kari'*—doing; *kata-kṣaṇa*—for some time; *madhya-ahna karite*—to execute daily noontime duties; *prabhu*—Śrī Caitanya Mahāprabhu; *karilā gamana*—left that place. ## Translation **He would talk for some time with them both and then leave to perform His noontime duties.**