# Cc. Antya 1.60
> ইষ্টগোষ্ঠী দুঁহা সনে করি’ কতক্ষণ ।
> মধ্যাহ্ন করিতে প্রভু করিলা গমন ॥৬০॥
## Text
> iṣṭa-goṣṭhī duṅhā sane kari' kata-kṣaṇa
> madhyāhna karite prabhu karilā gamana
## Synonyms
*iṣṭa-goṣṭhī*—conversation; *duṅhā sane*—with both Rūpa Gosvāmī and Haridāsa; *kari'*—doing; *kata-kṣaṇa*—for some time; *madhya-ahna karite*—to execute daily noontime duties; *prabhu*—Śrī Caitanya Mahāprabhu; *karilā gamana*—left that place.
## Translation
**He would talk for some time with them both and then leave to perform His noontime duties.**