# Cc. Antya 1.35 ## Text > vṛndāvane nāṭakera ārambha karilā > maṅgalācaraṇa 'nāndī-śloka' tathāi likhilā ## Synonyms *vṛndāvane*—at Vṛndāvana; *nāṭakera*—of the drama; *ārambha*—the beginning; *karilā*—wrote; *maṅgalācaraṇa*—invoking auspiciousness; *nāndī*-*śloka*—introductory verse; *tathāi*—there; *likhilā*—he wrote. ## Translation **In Vṛndāvana, Rūpa Gosvāmī began to write a drama. In particuIar, he composed the introductory verses to invoke good fortune.** ## Purport Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura quotes his notes from the *Nāṭaka-candrikā,* wherein he has written: > prastāvanāyās tu mukhe > nāndī kāryāśubhāvahā > āśīr-namaskriyā-vastu- > nirdeśānyatamānvitā > > aṣṭābhir daśabhir yuktā > kiṁvā dvādaśabhiḥ padaiḥ > candranāmāṅkitā prāyo > maṅgalārtha-padojjvalā > maṅgalaṁ cakra-kamala- > cakora-kumudādikam Similarly, in the Sixth Chapter of the *Sāhitya-darpaṇa,* text 282, he has said: > āśīr-vacana-saṁyuktā > stutir yasmāt prayujyate > deva-dvija-nṛ-pādīnāṁ > tasmān nāndīti saṁjñitā The introductory portion of a drama, which is written to invoke good fortune, is called *nāndī-śloka.*