# Cc. Antya 1.35
## Text
> vṛndāvane nāṭakera ārambha karilā
> maṅgalācaraṇa 'nāndī-śloka' tathāi likhilā
## Synonyms
*vṛndāvane*—at Vṛndāvana; *nāṭakera*—of the drama; *ārambha*—the beginning; *karilā*—wrote; *maṅgalācaraṇa*—invoking auspiciousness; *nāndī*-*śloka*—introductory verse; *tathāi*—there; *likhilā*—he wrote.
## Translation
**In Vṛndāvana, Rūpa Gosvāmī began to write a drama. In particuIar, he composed the introductory verses to invoke good fortune.**
## Purport
Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura quotes his notes from the *Nāṭaka-candrikā,* wherein he has written:
> prastāvanāyās tu mukhe
> nāndī kāryāśubhāvahā
> āśīr-namaskriyā-vastu-
> nirdeśānyatamānvitā
>
> aṣṭābhir daśabhir yuktā
> kiṁvā dvādaśabhiḥ padaiḥ
> candranāmāṅkitā prāyo
> maṅgalārtha-padojjvalā
> maṅgalaṁ cakra-kamala-
> cakora-kumudādikam
Similarly, in the Sixth Chapter of the *Sāhitya-darpaṇa,* text 282, he has said:
> āśīr-vacana-saṁyuktā
> stutir yasmāt prayujyate
> deva-dvija-nṛ-pādīnāṁ
> tasmān nāndīti saṁjñitā
The introductory portion of a drama, which is written to invoke good fortune, is called *nāndī-śloka.*